स तां परिवृतां दीनां निरानन्दां तपस्विनीम् ।साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १ ॥
मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् ।अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ २ ॥
कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ।सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे ॥ ३ ॥
नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः ।व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४ ॥
स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः ।गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ ५ ॥
एवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि ।कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ६ ॥
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ।प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥
एकवेणी धराशय्या ध्यानं मलिनमम्बरम् ।अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥
विचित्राणि च माल्यानि चन्दनान्यगरूणि च ।विविधानि च वासांसि दिव्यान्याभरणानि च ॥ ९ ॥
महार्हाणि च पानानि यानानि शयनानि च ।गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ।मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे ॥ ११ ॥
इदं ते चारुसंजातं यौवनं व्यतिवर्तते ।यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ १२ ॥
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् ।न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ १३ ॥
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ।कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४ ॥
यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने ।तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते ॥ १५ ॥
भव मैथिलि भार्या मे मोहमेनं विसर्जय ।बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ॥ १६ ॥
लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे ।तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७ ॥
विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ।जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ १८ ॥
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ।पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९ ॥
असकृत्संयुगे भग्ना मया विमृदितध्वजाः ।अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ २० ॥
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् ।सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च ।साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥ २१ ॥
प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ।भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ।यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ २२ ॥
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ।मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ २३ ॥
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ।किं करिष्यसि रामेण सुभगे चीरवाससा ॥ २४ ॥
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ।व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ २५ ॥
न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ।पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ २६ ॥
न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः ।हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ २७ ॥
चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ २८ ॥
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् ।तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ २९ ॥
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ।यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ ३० ॥
मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः ।तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३१ ॥
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ।तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥ ३२ ॥
न रामस्तपसा देवि न बलेन न विक्रमैः ।न धनेन मया तुल्यस्तेजसा यशसापि वा ॥ ३३ ॥
पिब विहर रमस्व भुङ्क्ष्व भोगान्धननिचयं प्रदिशामि मेदिनीं च ।मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३४ ॥
कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि ।कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ ३५ ॥