युधिष्ठिर उवाच ।किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः ।एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥ १ ॥
लोमश उवाच ।अद्रिराजं महाशैलं मरुं कनकपर्वतम् ।उदयास्तमये भानुः प्रदक्षिणमवर्तत ॥ २ ॥
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् ।यथा हि मेरुर्भवता नित्यशः परिगम्यते ।प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर ॥ ३ ॥
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत ।नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ।एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥ ४ ॥
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः ।सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप ॥ ५ ॥
ततो देवाः सहिताः सर्व एव सेन्द्राः समागम्य महाद्रिराजम् ।निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार ॥ ६ ॥
अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम् ।अगस्त्यमत्यद्भुतवीर्यदीप्तं तं चार्थमूचुः सहिताः सुरास्ते ॥ ७ ॥
देवा ऊचुः ।सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा ।शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ॥ ८ ॥
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम ।ऋते त्वां हि महाभाग तस्मादेनं निवारय ॥ ९ ॥
लोमश उवाच ।तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् ।सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ॥ १० ॥
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम ।दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ॥ ११ ॥
यावदागमनं मह्यं तावत्त्वं प्रतिपालय ।निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥ १२ ॥
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन ।अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥ १३ ॥
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते ।अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि ॥ १४ ॥
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः ।अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ॥ १५ ॥
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् ।किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ ।एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् ॥ १६ ॥
एवं त्वयेच्छाम कृतं महर्षे महार्णवं पीयमानं महात्मन् ।ततो वधिष्याम सहानुबन्धान्कालेयसंज्ञान्सुरविद्विषस्तान् ॥ १७ ॥
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् ।करिष्ये भवतां कामं लोकानां च महत्सुखम् ॥ १८ ॥
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् ।ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः ॥ १९ ॥
मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा ।अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ॥ २० ॥
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् ।नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ॥ २१ ॥
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च ।नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् ॥ २२ ॥
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः ।ऋषयश्च महाभागाः समासेदुर्महोदधिम् ॥ २३ ॥