Click on words to see what they mean.

श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।पूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः ॥ १ ॥
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ॥ २ ॥
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।इतीदं भवतः श्रुत्वा विस्मयो जनितो मम ॥ ३ ॥
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ॥ ४ ॥
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥ ५ ॥
क एषां पूर्वको ब्रह्मन्किंनामा किंतपोबलः ।अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा ॥ ६ ॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः ॥ ७ ॥
राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचः ।ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥ ८ ॥
प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः ।तासां गोपायने सत्त्वानसृजत्पद्मसंभवः ॥ ९ ॥
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥ १० ॥
प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव ।आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ ११ ॥
रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः ।भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ १२ ॥
रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः ।यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः ॥ १३ ॥
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ ।मधुकैटभसंकाशौ बभूवतुररिंदमौ ॥ १४ ॥
प्रहेतिर्धार्मिकस्तत्र न दारान्सोऽभिकाङ्क्षति ।हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत् ॥ १५ ॥
स कालभगिनीं कन्यां भयां नाम भयावहाम् ।उदावहदमेयात्मा स्वयमेव महामतिः ॥ १६ ॥
स तस्यां जनयामास हेती राक्षसपुंगवः ।पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ १७ ॥
विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः ।व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् ॥ १८ ॥
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ १९ ॥
संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतः ।वरयामास पुत्रार्थं हेती राक्षसपुंगवः ॥ २० ॥
अवश्यमेव दातव्या परस्मै सेति संध्यया ।चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ २१ ॥
संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।रमते स तया सार्धं पौलोम्या मघवानिव ॥ २२ ॥
केनचित्त्वथ कालेन राम सालकटंकटा ।विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥ २३ ॥
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ २४ ॥
तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी ।रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम् ॥ २५ ॥
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।पाणिमास्ये समाधाय रुरोद घनराडिव ॥ २६ ॥
अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः ।अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ॥ २७ ॥
कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः ।तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ॥ २८ ॥
अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः ।पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ॥ २९ ॥
उमयापि वरो दत्तो राक्षसीनां नृपात्मज ।सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् ॥ ३० ॥
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।चचार सर्वत्र महामतिः खगः खगं पुरं प्राप्य पुरंदरो यथा ॥ ३१ ॥
« »