Click on words to see what they mean.

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् ।विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥
तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम् ।अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः ॥ २ ॥
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः ।वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ॥ ३ ॥
राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः ।विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः ॥ ४ ॥
ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः ।घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः ॥ ५ ॥
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ६ ॥
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ७ ॥
ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ ८ ॥
तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ॥ ९ ॥
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।ववर्षू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ १० ॥
पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः ।शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥ ११ ॥
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ॥ १२ ॥
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ १३ ॥
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १४ ॥
नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः ।तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ १५ ॥
वनरैरापतन्तस्ते वेगिता वेगवत्तरैः ।मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः ॥ १६ ॥
सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ॥ १७ ॥
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।मुद्गरैराहताः केचित्पतिता धरणीतले ॥ १८ ॥
परिघैर्मथितः केचिद्भिण्डिपालैर्विदारिताः ।पट्टसैराहताः केचिद्विह्वलन्तो गतासवः ॥ १९ ॥
केचिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः ।केचिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि ॥ २० ॥
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः ।विदारितास्त्रशूलै च केचिदान्त्रैर्विनिस्रुताः ॥ २१ ॥
तत्सुभीमं महद्युद्धं हरिराकस संकुलम् ।प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम् ॥ २२ ॥
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।मन्द्रस्तनितसंगीतं युद्धगान्धर्वमाबभौ ॥ २३ ॥
धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि ।हसन्विद्रावयामास दिशस्ताञ्शरवृष्टिभिः ॥ २४ ॥
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः ।अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ २५ ॥
क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ २६ ॥
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् ।रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २७ ॥
सा प्रमथ्य रथं तस्य निपपात शिलाभुवि ।सचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥ २८ ॥
स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः ।रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥ २९ ॥
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ॥ ३० ॥
विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः ।गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ ३१ ॥
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।विनर्दमानः सहसा हनूमन्तमभिद्रवत् ॥ ३२ ॥
ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।पातयामास धूम्राक्षो मस्तके तु हनूमतः ॥ ३३ ॥
ताडितः स तया तत्र गदया भीमरूपया ।स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत् ॥ ३४ ॥
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥ ३५ ॥
धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ।त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः ॥ ३६ ॥
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च संविकीर्य ।रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिश्च पूज्यमानः ॥ ३७ ॥
« »