अथोवाच महातेजा हरिराजो महाबलः ।किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ १ ॥
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ।न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ॥ २ ॥
शरजालाचितौ वीरावुभौ दशरथात्मजौ ।शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥ ३ ॥
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ४ ॥
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ॥ ५ ॥
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः ।विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥ ६ ॥
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ।सुग्रीवं वर्धयामास राघवं च निरैक्षत ॥ ७ ॥
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ।ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ॥ ८ ॥
विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः ।विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ॥ ९ ॥
शीघ्रमेतान्सुवित्रस्तान्बहुधा विप्रधावितान् ।पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ १० ॥
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः ॥ ११ ॥
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः ।ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥ १२ ॥
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ॥ १३ ॥
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ।शोकसंपीडितमना रुरोद विललाप च ॥ १४ ॥
इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ ।इमामवस्थां गमितौ राकसैः कूटयोधिभिः ॥ १५ ॥
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ।राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ ॥ १६ ॥
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ।वसुधायामिम सुप्तौ दृश्येते शल्यकाविव ॥ १७ ॥
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ।तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ १८ ॥
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः ।प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ॥ १९ ॥
एवं विलपमानं तं परिष्वज्य विभीषणम् ।सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम् ॥ २० ॥
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ।रावणः सह पुत्रेण स राज्यं नेह लप्स्यते ॥ २१ ॥
शरसंपीडितावेतावुभौ राघवलक्ष्मणौ ।त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ २२ ॥
तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं ।सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥ २३ ॥
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ ।गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४ ॥
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ।मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥ २५ ॥
श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।देवासुरं महायुद्धमनुभूतं सुदारुणम् ॥ २६ ॥
तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः ।निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ २७ ॥
तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः ।विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ २८ ॥
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ।जवेन वानराः शीघ्रं संपाति पनसादयः ॥ २९ ॥
हरयस्तु विजानन्ति पार्वती ते महौषधी ।संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ३० ॥
चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे ।अमृतं यत्र मथितं तत्र ते परमौषधी ॥ ३१ ॥
ते तत्र निहिते देवैः पर्वते परमौषधी ।अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु ॥ ३२ ॥
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ।पर्यस्यन्सागरे तोयं कम्पयन्निव पर्वतान् ॥ ३३ ॥
महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः ।निपेतुर्भग्नविटपाः समूला लवणाम्भसि ॥ ३४ ॥
अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५ ॥
ततो मुहूर्तद्गरुडं वैनतेयं महाबलम् ।वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ३६ ॥
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥ ३७ ॥
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च ।विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ ३८ ॥
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥ ३९ ॥
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः ।प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ ४० ॥
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ ।उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ॥ ४१ ॥
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् ।आवामिह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ॥ ४२ ॥
यथा तातं दशरथं यथाजं च पितामहम् ।तथा भवन्तमासाद्य हृषयं मे प्रसीदति ॥ ४३ ॥
को भवान्रूपसंपन्नो दिव्यस्रगनुलेपनः ।वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥ ४४ ॥
तमुवाच महातेजा वैनतेयो महाबलः ।पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ ४५ ॥
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात् ॥ ४६ ॥
असुरा वा महावीर्या दानवा वा महाबलाः ।सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७ ॥
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ।माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ ४८ ॥
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः ।रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः ॥ ४९ ॥
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम ।लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ५० ॥
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः ।सहसा युवयोः स्नेहात्सखित्वमनुपालयन् ॥ ५१ ॥
मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् ।अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ ५२ ॥
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः ।शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ५३ ॥
तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ।एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः ॥ ५४ ॥
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः ।परिष्वज्य सुहृत्स्निग्धमाप्रष्टुमुपचक्रमे ॥ ५५ ॥
सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ॥ ५६ ॥
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ॥ ५७ ॥
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ ५८ ॥
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥ ५९ ॥
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश्च ते ॥ ६० ॥
ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन् ।दध्मुः शङ्खान्संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥ ६१ ॥
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ।द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥ ६२ ॥
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ।लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः ॥ ६३ ॥
ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ ६४ ॥