Click on words to see what they mean.

हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना ।रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ १ ॥
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं ।प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् ॥ २ ॥
संदिदेश दशग्रीवो वीरान्नयविशारदान् ।हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि ॥ ३ ॥
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ ४ ॥
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।कर्म चापि समाधेयं देशकालविरोधितम् ॥ ५ ॥
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥ ६ ॥
सनागयक्षगन्धर्वा देवासुरमहर्षयः ।युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ॥ ७ ॥
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।तदेव नात्र संदेहः प्रसह्य परिगृह्यताम् ॥ ८ ॥
नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः ।दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः ॥ ९ ॥
वाली च सह सुग्रीवो जाम्बवांश्च महाबलः ।नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ॥ १० ॥
नैव तेषां गतिर्भीमा न तेजो न पराक्रमः ।न मतिर्न बलोत्साहो न रूपपरिकल्पनम् ॥ ११ ॥
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ १२ ॥
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ १३ ॥
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ १४ ॥
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ १५ ॥
रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः ।शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ॥ १६ ॥
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ १७ ॥
तोरणस्थं महावेगं महासत्त्वं महाबलम् ।महामतिं महोत्साहं महाकायं महाबलम् ॥ १८ ॥
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ १९ ॥
तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः ।शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः ॥ २० ॥
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ॥ २१ ॥
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः ।किरञ्शरशतैर्नैकैरभिपेदे महाबलः ॥ २२ ॥
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ २३ ॥
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।चकार निनदं भूयो व्यवर्धत च वेगवान् ॥ २४ ॥
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।निपपात महावेगो विद्युद्राशिर्गिराविव ॥ २५ ॥
ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् ।विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥ २६ ॥
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ ॥ २७ ॥
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे ।मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ २८ ॥
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ २९ ॥
स सालवृक्षमासाद्य समुत्पाट्य च वानरः ।तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ ३० ॥
ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना ।अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ॥ ३१ ॥
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।एकतः कपिशार्दूलं यशस्विनमवस्थितौ ॥ ३२ ॥
पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् ।भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ ३३ ॥
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ ३४ ॥
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः ॥ ३५ ॥
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।बलं तदवशेषं तु नाशयामास वानरः ॥ ३६ ॥
अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् ।स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ ३७ ॥
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ ३८ ॥
ततः कपिस्तान्ध्वजिनीपतीन्रणे निहत्य वीरान्सबलान्सवाहनान् ।तदेव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९ ॥
« »