सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिः ।विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ १ ॥
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथा ।विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ २ ॥
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ ३ ॥
स हि देशो दुरन्वेषो गुहा गहनवान्महान् ।तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ॥ ४ ॥
परस्परेण रहिता अन्योन्यस्याविदूरतः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ ५ ॥
मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपि ।अङ्गदो युवराजश्च तारश्च वनगोचरः ॥ ६ ॥
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ।क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनः ।अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ॥ ७ ॥
ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ।जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ ८ ॥
ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् ।विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ॥ ९ ॥
संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः ।अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः ॥ १० ॥
ततः पर्वतकूटाभो हनुमान्मारुतात्मजः ।अब्रवीद्वानरान्सर्वान्कान्तार वनकोविदः ॥ ११ ॥
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ।वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् ॥ १२ ॥
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ।जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः ॥ १३ ॥
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ।तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥ १४ ॥
इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम् ।अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ॥ १५ ॥
ततस्तस्मिन्बिले दुर्गे नानापादपसंकुले ।अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ॥ १६ ॥
ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः ।परिपेतुर्बिले तस्मिन्कंचित्कालमतन्द्रिताः ॥ १७ ॥
ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः ।आलोकं ददृशुर्वीरा निराशा जीविते तदा ॥ १८ ॥
ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् ।ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् ॥ १९ ॥
सालांस्तालांश्च पुंनागान्ककुभान्वञ्जुलान्धवान् ।चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ॥ २० ॥
तरुणादित्यसंकाशान्वैदूर्यमयवेदिकान् ।नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः ॥ २१ ॥
महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः ।जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ॥ २२ ॥
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः ।काञ्चनानि विमानानि राजतानि तथैव च ॥ २३ ॥
तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।हैमराजतभौमानि वैदूर्यमणिमन्ति च ॥ २४ ॥
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः ।पुष्पितान्फलिनो वृक्षान्प्रवालमणिसंनिभान् ॥ २५ ॥
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥ २६ ॥
महार्हाणि च यानानि ददृशुस्ते समन्ततः ।हैमराजतकांस्यानां भाजनानां च संचयान् ॥ २७ ॥
अगरूणां च दिव्यानां चन्दनानां च संचयान् ।शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ २८ ॥
महार्हाणि च पानानि मधूनि रसवन्ति च ।दिव्यानामम्बराणां च महार्हाणां च संचयान् ।कम्बलानां च चित्राणामजिनानां च संचयान् ॥ २९ ॥
तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः ।ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः ॥ ३० ॥
तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम् ।तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ३१ ॥
ततो हनूमान्गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य ॥ ३२ ॥