Click on words to see what they mean.

ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः ।श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः ॥ १ ॥
भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ॥
ततः परमसंहृष्टो हनूमान्प्लवगर्षभः ।प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ३ ॥
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ५ ॥
राजा दशरथो नाम द्युतिमान्धर्मवत्सलः ।तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ ६ ॥
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।वीरो दशरथस्यायं पुत्राणां गुणवत्तरः ॥ ७ ॥
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ।भार्यया च महातेजाः सीतयानुगतो वशी ।दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ८ ॥
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ ९ ॥
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च ॥ १० ॥
रक्षसापहृता भार्या रहिते कामरूपिणा ।तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ ११ ॥
दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः ।आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ॥ १२ ॥
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् ॥ १३ ॥
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ १४ ॥
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ १५ ॥
शोकाभिभूते रामे तु शोकार्ते शरणं गते ।कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः ॥ १६ ॥
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् ।हनूमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १७ ॥
ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः ।द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ १८ ॥
स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना ।हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् ॥ १९ ॥
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ २० ॥
इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा ।बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम् ॥ २१ ॥
एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः ।प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ २२ ॥
कपिः कथयते हृष्टो यथायं मारुतात्मजः ।कृत्यवान्सोऽपि संप्राप्तः कृतकृत्योऽसि राघव ॥ २३ ॥
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः ॥ २४ ॥
ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः ।जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ २५ ॥
स तु विपुल यशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः ।गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम् ॥ २६ ॥
« »