पुरा राम महाबाहो महाबलपराक्रम ।रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ।यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥ १ ॥
सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ।ऋषीन्वनगतान्राम त्रासयामि ततस्ततः ॥ २ ॥
ततः स्थूलशिरा नाम महर्षिः कोपितो मया ।संचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः ॥ ३ ॥
तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ।एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ॥ ४ ॥
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ।अभिशापकृतस्येति तेनेदं भाषितं वचः ॥ ५ ॥
यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने ।तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ॥ ६ ॥
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ।इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ॥ ७ ॥
अहं हि तपसोग्रेण पितामहमतोषयम् ।दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् ॥ ८ ॥
दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ।इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ॥ ९ ॥
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ।सक्थिनी च शिरश्चैव शरीरे संप्रवेशितम् ॥ १० ॥
स मया याच्यमानः सन्नानयद्यमसादनम् ।पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ॥ ११ ॥
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ।वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ॥ १२ ॥
एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ ।प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ॥ १३ ॥
सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् ।सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः ॥ १४ ॥
स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ।छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि ॥ १५ ॥
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ।शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ॥ १६ ॥
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ।मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ॥ १७ ॥
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ।इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ॥ १८ ॥
रावणेन हृता सीता मम भार्या यशस्विनी ।निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् ॥ १९ ॥
नाममात्रं तु जानामि न रूपं तस्य रक्षसः ।निवासं वा प्रभावं वा वयं तस्य न विद्महे ॥ २० ॥
शोकार्तानामनाथानामेवं विपरिधावताम् ।कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ॥ २१ ॥
काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः ।भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ॥ २२ ॥
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ।कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः ॥ २३ ॥
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ।प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ॥ २४ ॥
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ।यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ॥ २५ ॥
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो ।राक्षसं तं महावीर्यं सीता येन हृता तव ॥ २६ ॥
विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव ।स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ॥ २७ ॥
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः ।तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ॥ २८ ॥
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन ।वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं ॥ २९ ॥
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव ।कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ॥ ३० ॥
न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव ।सर्वान्परिसृतो लोकान्पुरा वै कारणान्तरे ॥ ३१ ॥