Click on words to see what they mean.

रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।परिव्राजकरूपेण शशंसात्मानमात्मना ॥ १ ॥
ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् ।इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ २ ॥
दुहिता जनकस्याहं मैथिलस्य महात्मनः ।सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥ ३ ॥
संवत्सरं चाध्युषिता राघवस्य निवेशने ।भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ ४ ॥
ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम् ।अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ ५ ॥
तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ।कैकेयी नाम भर्तारं ममार्या याचते वरम् ॥ ६ ॥
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ।द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् ॥ ७ ॥
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदाचन ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ८ ॥
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ।अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा ॥ ९ ॥
मम भर्ता महातेजा वयसा पञ्चविंशकः ।रामेति प्रथितो लोके गुणवान्सत्यवाक्शुचिः ।विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥ १० ॥
अभिषेकाय तु पितुः समीपं राममागतम् ।कैकेयी मम भर्तारमित्युवाच द्रुतं वचः ॥ ११ ॥
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ।भरताय प्रदातव्यमिदं राज्यमकण्टकम् ॥ १२ ॥
त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च ।वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ॥ १३ ॥
तथेत्युवाच तां रामः कैकेयीमकुतोभयः ।चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ॥ १४ ॥
दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम् ।एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम् ॥ १५ ॥
तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ।रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ॥ १६ ॥
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ।अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ॥ १७ ॥
ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयः ।विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ॥ १८ ॥
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ।आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥ १९ ॥
स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः ।एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥ २० ॥
एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः ।प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ २१ ॥
येन वित्रासिता लोकाः सदेवासुरपन्नगाः ।अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥ २२ ॥
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ २३ ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ २४ ॥
लङ्का नाम समुद्रस्य मध्ये मम महापुरी ।सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ॥ २५ ॥
तत्र सीते मया सार्धं वनेषु विचरिष्यसि ।न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ २६ ॥
पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः ।सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥ २७ ॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं ॥ २८ ॥
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ २९ ॥
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ।नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥ ३० ॥
पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् ।पृथुकीर्तिं महाबाहुमहं राममनुव्रता ॥ ३१ ॥
त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् ।नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३२ ॥
पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक् ।राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ ३३ ॥
क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः ।आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि ॥ ३४ ॥
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ।कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि ॥ ३५ ॥
अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ।राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि ॥ ३६ ॥
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसि ।यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ॥ ३७ ॥
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ।कल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि ॥ ३८ ॥
अयोमुखानां शूलानामग्रे चरितुमिच्छसि ।रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ ३९ ॥
यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः ।सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च ॥ ४० ॥
यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः ।यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दशरथेस्तवैव च ॥ ४१ ॥
यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि ।यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ ४२ ॥
तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।हृतापि तेऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥ ४३ ॥
इतीव तद्वाक्यमदुष्टभावा सुदृष्टमुक्त्वा रजनीचरं तम् ।गात्रप्रकम्पाद्व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ ४४ ॥
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम् ॥ ४५ ॥
« »