ततो दशाहेऽतिगते कृतशौचो नृपात्मजः ।द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् ॥ १ ॥
ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा ॥ २ ॥
दासीदासं च यानं च वेश्मानि सुमहान्ति च ।ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम् ॥ ३ ॥
ततः प्रभातसमये दिवसेऽथ त्रयोदशे ।विललाप महाबाहुर्भरतः शोकमूर्छितः ॥ ४ ॥
शब्दापिहितकण्ठश्च शोधनार्थमुपागतः ।चितामूले पितुर्वाक्यमिदमाह सुदुःखितः ॥ ५ ॥
तात यस्मिन्निषृष्टोऽहं त्वया भ्रातरि राघवे ।तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया ॥ ६ ॥
यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम् ।तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप ॥ ७ ॥
दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ।पितुः शरीर निर्वाणं निष्टनन्विषसाद ह ॥ ८ ॥
स तु दृष्ट्वा रुदन्दीनः पपात धरणीतले ।उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः ॥ ९ ॥
अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् ।अन्तकाले निपतितं ययातिमृषयो यथा ॥ १० ॥
शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ।विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् ॥ ११ ॥
उन्मत्त इव निश्चेता विललाप सुदुःखितः ।स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा ॥ १२ ॥
मन्थरा प्रभवस्तीव्रः कैकेयीग्राहसंकुलः ।वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः ॥ १३ ॥
सुकुमारं च बालं च सततं लालितं त्वया ।क्व तात भरतं हित्वा विलपन्तं गतो भवान् ॥ १४ ॥
ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ।प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति ॥ १५ ॥
अवदारण काले तु पृथिवी नावदीर्यते ।विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ॥ १६ ॥
पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ।किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् ॥ १७ ॥
हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ।अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ १८ ॥
तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ।भृशमार्ततरा भूयः सर्व एवानुगामिनः ॥ १९ ॥
ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ ।धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ ॥ २० ॥
ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः ।वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ॥ २१ ॥
त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ।तेषु चापरिहार्येषु नैवं भवितुमर्हति ॥ २२ ॥
सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ।श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥ २३ ॥
उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ ।वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ २४ ॥
अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ ।अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः ॥ २५ ॥