पुर्यां तस्यामयोध्यायां वेदवित्सर्वसंग्रहः ।दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ २ ॥
बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः ।धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।तथा दशरथो राजा वसञ्जगदपालयत् ॥ ४ ॥
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता ।पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती ॥ ५ ॥
तस्मिन्पुरवरे हृष्टा धर्मात्मना बहुश्रुताः ।नरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥
नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमे ।कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ ७ ॥
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ ८ ॥
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ १० ॥
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ ११ ॥
नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदः ।कश्चिदासीदयोध्यायां न च निर्वृत्तसंकरः ॥ १२ ॥
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १३ ॥
न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।नासूयको न चाशक्तो नाविद्वान्विद्यते तदा ॥ १४ ॥
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ।कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १५ ॥
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ॥ १६ ॥
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ १७ ॥
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ १८ ॥
योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।संपूर्णाकृतविद्यानां गुहाकेसरिणामिव ॥ १९ ॥
काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।वनायुजैर्नदीजैश्च पूर्णाहरिहयोपमैः ॥ २० ॥
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ २१ ॥
अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ।भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २२ ॥
नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः ।सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ २३ ॥
तां सत्यनामां दृढतोरणार्गलाम्गृहैर्विचित्रैरुपशोभितां शिवाम् ।पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥ २४ ॥