धृतराष्ट्र उवाच ।तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् ॥ १ ॥
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः ।द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ॥ २ ॥
संजय उवाच ।तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा ।हतवीरे हतोत्साहे पलायनकृतक्षणे ॥ ३ ॥
पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः ।न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् ॥ ४ ॥
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् ।दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ॥ ५ ॥
स काञ्चनविचित्रेण कवचेन समावृतः ।जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥ ६ ॥
नागानीकेन महता ग्रसन्निव महीमिमाम् ।दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥ ७ ॥
ह्रादेन गजघण्टानां शङ्खानां निनदेन च ।ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥ ८ ॥
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् ।स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥ ९ ॥
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् ।व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥ १० ॥
सिंहनादेन महता नरसिंहो धनंजयः ।गजानीकममित्राणामभितो व्यधमच्छरैः ॥ ११ ॥
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् ।किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥ १२ ॥
काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये ।ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः ॥ १३ ॥
खुरशब्देन चाश्वानां नेमिघोषेण तेन च ।तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ।देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥ १४ ॥
मन्दवेगतरा नागा बभूवुस्ते विचेतसः ।शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥ १५ ॥
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः ।अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥ १६ ॥
आरावं परमं कृत्वा वध्यमानाः किरीटिना ।निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥ १७ ॥
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च ।शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥ १८ ॥
गजस्कन्धगतानां च पुरुषाणां किरीटिना ।आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥ १९ ॥
सकुण्डलानां पततां शिरसां धरणीतले ।पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् ॥ २० ॥
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः ।भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥ २१ ॥
केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा ।द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥ २२ ॥
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च ।रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ॥ २३ ॥
न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् ।मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥ २४ ॥
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ॥ २५ ॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।अदृश्यन्त महाराज तस्मिन्परमसंकुले ॥ २६ ॥
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे ।अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ २७ ॥
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ॥ २८ ॥
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः ।स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥ २९ ॥
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः ।अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥ ३० ॥
एवं दुःशासनबलं वध्यमानं किरीटिना ।संप्राद्रवन्महाराज व्यथितं वै सनायकम् ॥ ३१ ॥
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः ।द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥ ३२ ॥