Click on words to see what they mean.

धृतराष्ट्र उवाच ।यथा वदसि मे सूत एकस्य बहुभिः सह ।संग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥ १ ॥
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् ।किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥ २ ॥
दुर्योधनेऽथ विमुखे राजपुत्रशते हते ।सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥ ३ ॥
संजय उवाच ।संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः ।पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥ ४ ॥
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्संबन्धिबान्धवान् ।उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ॥ ५ ॥
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः ।कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥ ६ ॥
अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् ।तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ॥ ७ ॥
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः ।इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ॥ ८ ॥
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत ।अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥ ९ ॥
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः ।स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥ १० ॥
पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥ ११ ॥
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ॥ १२ ॥
लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा ।शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ॥ १३ ॥
संक्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः ।पौत्रस्तव महाराज तव पौत्रमभाषत ॥ १४ ॥
सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि ।पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥ १५ ॥
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा ।उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ॥ १६ ॥
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् ।सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ।लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ॥ १७ ॥
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते ।हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥ १८ ॥
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः ।कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ १९ ॥
स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः ।वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥ २० ॥
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः ।कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ।तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ॥ २१ ॥
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः ।यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥ २२ ॥
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् ।अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ।परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥ २३ ॥
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् ।शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥ २४ ॥
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः ।छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ॥ २५ ॥
कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च ।युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ॥ २६ ॥
« »