Click on words to see what they mean.

संजय उवाच ।सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु ।सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥ १ ॥
प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम् ।व्यक्षोभयत तेजस्वी मकरः सागरं यथा ॥ २ ॥
तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् ।यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥ ३ ॥
तेषां तस्य च संमर्दो दारुणः समपद्यत ।सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥ ४ ॥
रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः ।वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥ ५ ॥
तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः ।वातायमानैरथ तैरश्वैरपहृतो रणात् ॥ ६ ॥
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् ।रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ॥ ७ ॥
तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन् ।आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥ ८ ॥
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् ।अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ॥ ९ ॥
तमयस्मयवर्माणमिषुणा आशुपातिना ।विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥ १० ॥
वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः ।परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥ ११ ॥
विस्फारयन्तश्चापानि नानारूपाण्यनेकशः ।तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ॥ १२ ॥
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च ।सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ॥ १३ ॥
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः ।अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ १४ ॥
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ।वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥ १५ ॥
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ॥ १६ ॥
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः ।रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ॥ १७ ॥
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः ।जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥ १८ ॥
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा ।रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥ १९ ॥
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च ।धनुषश्च शराणां च तदपश्याम केवलम् ॥ २० ॥
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् ।आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ॥ २१ ॥
« »