Click on words to see what they mean.

वैशंपायन उवाच ।स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः ।सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥ १ ॥
सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम् ।सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ॥ २ ॥
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः ।वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥ ३ ॥
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ ।तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥ ४ ॥
धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु ।पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥ ५ ॥
एवं गते पाण्डवेयैर्विदितं वः पुरा यथा ।न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् ॥ ६ ॥
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः ।शेषवन्तो न शकिता नयितुं यमसादनम् ॥ ७ ॥
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः ।छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ॥ ८ ॥
तदप्यनुमतं कर्म तथायुक्तमनेन वै ।वासिताश्च महारण्ये वर्षाणीह त्रयोदश ॥ ९ ॥
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् ।अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः ॥ १० ॥
तथा विराटनगरे योन्यन्तरगतैरिव ।प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः ॥ ११ ॥
ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् ।सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुंगवाः ॥ १२ ॥
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च ।अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः ॥ १३ ॥
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह ।अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥ १४ ॥
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति ।स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥ १५ ॥
अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः ।युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥ १६ ॥
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः ।सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥ १७ ॥
एकादशैताः पृतना एकतश्च समागताः ।एकतश्च महाबाहुर्बहुरूपो धनंजयः ॥ १८ ॥
यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते ।एवमेव महाबाहुर्वासुदेवो महाद्युतिः ॥ १९ ॥
बहुलत्वं च सेनानां विक्रमं च किरीटिनः ।बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥ २० ॥
ते भवन्तो यथाधर्मं यथासमयमेव च ।प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥ २१ ॥
« »