Click on words to see what they mean.

वैशंपायन उवाच ।ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् ।दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥ १ ॥
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु ।श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥ २ ॥
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥ ३ ॥
कर्ण उवाच ।न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया ।धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥ ४ ॥
अकरोन्मयि यत्पापं भवती सुमहात्ययम् ।अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् ॥ ५ ॥
अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥ ६ ॥
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम ।हीनसंस्कारसमयमद्य मां समचूचुदः ॥ ७ ॥
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया ।सा मां संबोधयस्यद्य केवलात्महितैषिणी ॥ ८ ॥
कृष्णेन सहितात्को वै न व्यथेत धनंजयात् ।कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् ॥ ९ ॥
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः ।पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥ १० ॥
सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् ।अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥ ११ ॥
उपनह्य परैर्वैरं ये मां नित्यमुपासते ।नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥ १२ ॥
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् ।मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् ॥ १३ ॥
मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् ।अपारे पारकामा ये त्यजेयं तानहं कथम् ॥ १४ ॥
अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् ।निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥ १५ ॥
कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते ।अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥ १६ ॥
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् ।नैवायं न परो लोको विद्यते पापकर्मणाम् ॥ १७ ॥
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥ १८ ॥
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् ।अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥ १९ ॥
न तु तेऽयं समारम्भो मयि मोघो भविष्यति ।वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् ।युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ॥ २० ॥
अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले ।अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया ।यशसा चापि युज्येयं निहतः सव्यसाचिना ॥ २१ ॥
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि ।निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥ २२ ॥
वैशंपायन उवाच ।इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती ।उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् ॥ २३ ॥
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥ २४ ॥
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम् ॥ २५ ॥
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् ।तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥ २६ ॥
« »