संजय उवाच ।कर्णस्य वचनं श्रुत्वा केशवः परवीरहा ।उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ॥ १ ॥
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना ।मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥ २ ॥
ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र ।जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः ॥ ३ ॥
दिव्या माया विहिता भौवनेन समुच्छ्रिता इन्द्रकेतुप्रकाशा ।दिव्यानि भूतानि भयावहानि दृश्यन्ति चैवात्र भयानकानि ॥ ४ ॥
न सज्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।श्रीमान्ध्वजः कर्ण धनंजयस्य समुच्छ्रितः पावकतुल्यरूपः ॥ ५ ॥
यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम् ।ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ॥ ६ ॥
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ७ ॥
यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥ ८ ॥
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ९ ॥
यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम् ।दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥ १० ॥
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ११ ॥
यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ ।वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥ १२ ॥
विगाढे शस्त्रसंपाते परवीररथारुजौ ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ १३ ॥
यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम् ।सुयोधनं च राजानं सैन्धवं च जयद्रथम् ॥ १४ ॥
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ १५ ॥
ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम् ।सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥ १६ ॥
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥ १७ ॥
सप्तमाच्चापि दिवसादमावास्या भविष्यति ।संग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् ॥ १८ ॥
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः ।यद्वो मनीषितं तद्वै सर्वं संपादयामि वः ॥ १९ ॥
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥ २० ॥