कुन्त्युवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।विदुरायाश्च संवादं पुत्रस्य च परंतप ॥ १ ॥
अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति ।यशस्विनी मन्युमती कुले जाता विभावरी ॥ २ ॥
क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी ।विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ॥ ३ ॥
विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् ।निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ।अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् ॥ ४ ॥
न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि ।निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः ॥ ५ ॥
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह ।मात्मानमवमन्यस्व मैनमल्पेन बीभरः ।मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ ॥ ६ ॥
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ।अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ॥ ७ ॥
सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः ।सुसंतोषः कापुरुषः स्वल्पकेनापि तुष्यति ॥ ८ ॥
अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज ।अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम ॥ ९ ॥
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् ।विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः ॥ १० ॥
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा ।उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ॥ ११ ॥
मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा ।मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः ॥ १२ ॥
अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल ।मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः ।मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् ॥ १३ ॥
मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः ।कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् ।धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ॥ १४ ॥
अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः ।आनन्तर्यं चारभते न प्राणानां धनायते ॥ १५ ॥
उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् ।धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ॥ १६ ॥
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता ।विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ॥ १७ ॥
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता ।विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन ।उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् ॥ १८ ॥
कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः ।उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि ॥ १९ ॥
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ।राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ॥ २० ॥
दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ २१ ॥
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा ।जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ॥ २२ ॥
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् ॥ २३ ॥
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ।लोकस्य समवज्ञातं निहीनाशनवाससम् ॥ २४ ॥
अहोलाभकरं दीनमल्पजीवनमल्पकम् ।नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते ॥ २५ ॥
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः ।सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः ॥ २६ ॥
अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् ।कलिं पुत्रप्रवादेन संजय त्वामजीजनम् ॥ २७ ॥
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ।मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥ २८ ॥
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ।ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् ॥ २९ ॥
एतावानेव पुरुषो यदमर्षी यदक्षमी ।क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ॥ ३० ॥
संतोषो वै श्रियं हन्ति तथानुक्रोश एव च ।अनुत्थानभये चोभे निरीहो नाश्नुते महत् ॥ ३१ ॥
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना ।आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ॥ ३२ ॥
पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते ।तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति ॥ ३३ ॥
शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः ।दिष्टभावं गतस्यापि विघसे मोदते प्रजा ॥ ३४ ॥
य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् ।अमात्यानामथो हर्षमादधात्यचिरेण सः ॥ ३५ ॥
पुत्र उवाच ।किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ।किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ॥ ३६ ॥
मातोवाच ।किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः ।ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ॥ ३७ ॥
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् ।कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः ॥ ३८ ॥
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा ।पर्जन्यमिव भूतानि देवा इव शतक्रतुम् ॥ ३९ ॥
यमाजीवन्ति पुरुषं सर्वभूतानि संजय ।पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ॥ ४० ॥
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् ।त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ॥ ४१ ॥
स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः ।स लोके लभते कीर्तिं परत्र च शुभां गतिम् ॥ ४२ ॥