Click on words to see what they mean.

वैशंपायन उवाच ।अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् ।न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥ १ ॥
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः ।धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ॥ २ ॥
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् ।धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् ॥ ३ ॥
अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप ।अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् ॥ ४ ॥
तेषां तथा विधेयानां निभृतानां महात्मनाम् ।किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति ॥ ५ ॥
तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् ।न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया ॥ ६ ॥
सांप्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् ।क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम् ॥ ७ ॥
यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् ।दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः ॥ ८ ॥
शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः ।तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषी ॥ ९ ॥
विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे ।ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ॥ १० ॥
« »