४।२ महाभारतम् Click on words to see what they mean. भीम उवाच ।पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः ।उपस्थास्यामि राजानं विराटमिति मे मतिः ॥ १ ॥ सूपानस्य करिष्यामि कुशलोऽस्मि महानसे ।कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ।तानप्यभिभविष्यामि प्रीतिं संजनयन्नहम् ॥ २ ॥ आहरिष्यामि दारूणां निचयान्महतोऽपि च ।तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति ॥ ३ ॥ द्विपा वा बलिनो राजन्वृषभा वा महाबलाः ।विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ॥ ४ ॥ ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः ।तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् ॥ ५ ॥ न त्वेतान्युध्यमानान्वै हनिष्यामि कथंचन ।तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् ॥ ६ ॥ आरालिको गोविकर्ता सूपकर्ता नियोधकः ।आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ॥ ७ ॥ आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते ।इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा ॥ ८ ॥ युधिष्ठिर उवाच ।यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् ।दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ॥ ९ ॥ महाबलं महाबाहुमजितं कुरुनन्दनम् ।सोऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः ॥ १० ॥ योऽयमासाद्य तं दावं तर्पयामास पावकम् ।विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ।श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति ॥ ११ ॥ सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः ।आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ॥ १२ ॥ आयुधानां वरो वज्रः ककुद्मी च गवां वरः ।ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ॥ १३ ॥ धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः ।पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ॥ १४ ॥ यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर ।एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥ १५ ॥ सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत ।गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति ॥ १६ ॥ उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि ।दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता ॥ १७ ॥ यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् ।यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ ।दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥ १८ ॥ हिमवानिव शैलानां समुद्रः सरितामिव ।त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ॥ १९ ॥ मृगाणामिव शार्दूलो गरुडः पततामिव ।वरः संनह्यमानानामर्जुनः किं करिष्यति ॥ २० ॥ अर्जुन उवाच ।प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते ।ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ॥ २१ ॥ कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे ।वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा ॥ २२ ॥ पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः ।रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् ॥ २३ ॥ गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा ।शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः ॥ २४ ॥ प्रजानां समुदाचारं बहु कर्मकृतं वदन् ।छादयिष्यामि कौन्तेय माययात्मानमात्मना ॥ २५ ॥ युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका ।उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत ॥ २६ ॥ एतेन विधिना छन्नः कृतकेन यथा नलः ।विहरिष्यामि राजेन्द्र विराटभवने सुखम् ॥ २७ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha