Click on words to see what they mean.

भगवानुवाच ।नरस्त्वं पूर्वदेहे वै नारायणसहायवान् ।बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥ १ ॥
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे ।युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥ २ ॥
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् ।प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥ ३ ॥
एतत्तदेव गाण्डीवं तव पार्थ करोचितम् ।मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ।तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ॥ ४ ॥
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम ।गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥ ५ ॥
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद ।दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ॥ ६ ॥
अर्जुन उवाच ।भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज ।कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥ ७ ॥
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् ।युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥ ८ ॥
दहेयं येन संग्रामे दानवान्राक्षसांस्तथा ।भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ॥ ९ ॥
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः ।शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥ १० ॥
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च ।सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥ ११ ॥
एष मे प्रथमः कामो भगवन्भगनेत्रहन् ।त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥ १२ ॥
भगवानुवाच ।ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् ।समर्थो धारणे मोक्षे संहारे चापि पाण्डव ॥ १३ ॥
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् ।वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ॥ १४ ॥
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् ।जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥ १५ ॥
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे ।मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥ १६ ॥
वैशंपायन उवाच ।तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः ।उपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ॥ १७ ॥
ततस्त्वध्यापयामास सरहस्य निवर्तनम् ।तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥ १८ ॥
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् ।प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥ १९ ॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।ससागरवनोद्देशा सग्रामनगराकरा ॥ २० ॥
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः ।तस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥ २१ ॥
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः ।मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥ २२ ॥
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः ।यत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत् ॥ २३ ॥
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः ।प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ॥ २४ ॥
ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापतिः शिवः ।धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम् ॥ २५ ॥
ततः शुभं गिरिवरमीश्वरस्तदा सहोमया सिततटसानुकन्दरम् ।विहाय तं पतगमहर्षिसेवितं जगाम खं पुरुषवरस्य पश्यतः ॥ २६ ॥
« »