Click on words to see what they mean.

मार्कण्डेय उवाच ।ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ।प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ॥ १ ॥
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते ।तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥ २ ॥
चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी ।व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् ॥ ३ ॥
तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः ।उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ॥ ४ ॥
अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे ।तिसृणां वसतीनां हि स्थानं परमदुष्करम् ॥ ५ ॥
सावित्र्युवाच ।न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम् ।व्यवसायकृतं हीदं व्यवसायश्च कारणम् ॥ ६ ॥
द्युमत्सेन उवाच ।व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन ।पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ॥ ७ ॥
मार्कण्डेय उवाच ।एवमुक्त्वा द्युमत्सेनो विरराम महामनाः ।तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ॥ ८ ॥
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ ।दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥ ९ ॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् ।युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः ॥ १० ॥
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च ।अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥ ११ ॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः ।ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ॥ १२ ॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा ।मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् ॥ १३ ॥
तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा ।यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥ १४ ॥
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् ।एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम ॥ १५ ॥
श्वशुरावूचतुः ।व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया ।आहारकालः संप्राप्तः क्रियतां यदनन्तरम् ॥ १६ ॥
सावित्र्युवाच ।अस्तं गते मयादित्ये भोक्तव्यं कृतकामया ।एष मे हृदि संकल्पः समयश्च कृतो मया ॥ १७ ॥
मार्कण्डेय उवाच ।एवं संभाषमाणायाः सावित्र्या भोजनं प्रति ।स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥ १८ ॥
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि ।सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे ॥ १९ ॥
सत्यवानुवाच ।वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि ।व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥ २० ॥
सावित्र्युवाच ।उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः ।गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि ॥ २१ ॥
सत्यवानुवाच ।यदि ते गमनोत्साहः करिष्यामि तव प्रियम् ।मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥ २२ ॥
मार्कण्डेय उवाच ।साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता ।अयं गच्छति मे भर्ता फलाहारो महावनम् ॥ २३ ॥
इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च ।अनेन सह निर्गन्तुं न हि मे विरहः क्षमः ॥ २४ ॥
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव ।न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ॥ २५ ॥
संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात् ।वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥ २६ ॥
द्युमत्सेन उवाच ।यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम ।नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥ २७ ॥
तदेषा लभतां कामं यथाभिलषितं वधूः ।अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥ २८ ॥
मार्कण्डेय उवाच ।उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।सह भर्त्रा हसन्तीव हृदयेन विदूयता ॥ २९ ॥
सा वनानि विचित्राणि रमणीयानि सर्वशः ।मयूररवघुष्टानि ददर्श विपुलेक्षणा ॥ ३० ॥
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् ।सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् ॥ ३१ ॥
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता ।मृतमेव हि तं मेने काले मुनिवचः स्मरन् ॥ ३२ ॥
अनुवर्तती तु भर्तारं जगाम मृदुगामिनी ।द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ॥ ३३ ॥
« »