Click on words to see what they mean.

नारद उवाच ।युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा ।प्रमाणेन यथा याम्या शुभप्राकारतोरणा ॥ १ ॥
अन्तःसलिलमास्थाय विहिता विश्वकर्मणा ।दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ॥ २ ॥
नीलपीतासितश्यामैः सितैर्लोहितकैरपि ।अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ॥ ३ ॥
तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः ।अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ॥ ४ ॥
सा सभा सुखसंस्पर्शा न शीता न च घर्मदा ।वेश्मासनवती रम्या सिता वरुणपालिता ॥ ५ ॥
यस्यामास्ते स वरुणो वारुण्या सह भारत ।दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः ॥ ६ ॥
स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः ।आदित्यास्तत्र वरुणं जलेश्वरमुपासते ॥ ७ ॥
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा ।कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ॥ ८ ॥
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ।मणिमान्कुण्डलधरः कर्कोटकधनंजयौ ॥ ९ ॥
प्रह्लादो मूषिकादश्च तथैव जनमेजयः ।पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ॥ १० ॥
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर ।उपासते महात्मानं वरुणं विगतक्लमाः ॥ ११ ॥
बलिर्वैरोचनो राजा नरकः पृथिवींजयः ।प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ॥ १२ ॥
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः ।घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥ १३ ॥
विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः ।दशग्रीवश्च वाली च मेघवासा दशावरः ॥ १४ ॥
कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः ।दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः ॥ १५ ॥
स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः ।सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥ १६ ॥
ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा ।उपासते महात्मानं सर्वे सुचरितव्रताः ॥ १७ ॥
तथा समुद्राश्चत्वारो नदी भागीरथी च या ।कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ॥ १८ ॥
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती ।इरावती वितस्ता च सिन्धुर्देवनदस्तथा ॥ १९ ॥
गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा ।एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च ॥ २० ॥
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर ।पल्वलानि तडागानि देहवन्त्यथ भारत ॥ २१ ॥
दिशस्तथा मही चैव तथा सर्वे महीधराः ।उपासते महात्मानं सर्वे जलचरास्तथा ॥ २२ ॥
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः ।स्तुवन्तो वरुणं तस्यां सर्व एव समासते ॥ २३ ॥
महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः ।सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ॥ २४ ॥
एषा मया संपतता वारुणी भरतर्षभ ।दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ॥ २५ ॥
« »