व्यास उवाच ।त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः ।ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ॥ १ ॥
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये ।सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ ॥ २ ॥
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् ।असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः ॥ ३ ॥
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः ।स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः ॥ ४ ॥
तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः ।पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च ॥ ५ ॥
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति ॥ ६ ॥
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ॥ ७ ॥
धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः ।कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ ८ ॥
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम् ॥ ९ ॥
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिध्यति ॥ १० ॥
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् ।मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् ॥ ११ ॥
काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम् ।महता विधिदृष्टेन बलेनाप्रतिघातिना ।स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ॥ १२ ॥
कालोदकेन महता वर्षावर्तेन संततम् ।मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च ॥ १३ ॥
निमेषोन्मेषफेनेन अहोरात्रजवेन च ।कामग्राहेण घोरेण वेदयज्ञप्लवेन च ॥ १४ ॥
धर्मद्वीपेन भूतानां चार्थकामरवेण च ।ऋतसोपानतीरेण विहिंसातरुवाहिना ॥ १५ ॥
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च ।धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥ १६ ॥
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः ।प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ॥ १७ ॥
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः ।दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ॥ १८ ॥
संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः ।अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति ॥ १९ ॥
अप्लवो हि महादोषमुह्यमानोऽधिगच्छति ।कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ॥ २० ॥
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः ।एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ॥ २१ ॥
त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत् ।तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा ॥ २२ ॥
संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः ।प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ॥ २३ ॥
वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः ।पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ॥ २४ ॥
सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत् ।असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम् ॥ २५ ॥
श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः ।स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः ॥ २६ ॥
क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः ।धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् ॥ २७ ॥
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति ॥ २८ ॥
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।ज्ञानवित्त्वेन कर्माणि कुर्वन्सर्वत्र सिध्यति ॥ २९ ॥
अधर्मं धर्मकामो हि करोतीहाविचक्षणः ।धर्मं चाधर्मसंकाशं शोचन्निव करोति सः ॥ ३० ॥
धर्मं करोमीति करोत्यधर्ममधर्मकामश्च करोति धर्मम् ।उभे बालः कर्मणी न प्रजानन्स जायते म्रियते चापि देही ॥ ३१ ॥