Click on words to see what they mean.

युधिष्ठिर उवाच ।क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः ।दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः ।वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥ २ ॥
ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता ।विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥ ३ ॥
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ।नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥ ४ ॥
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ।वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥ ५ ॥
स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ ।अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ॥ ६ ॥
ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः ।विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते ॥ ७ ॥
आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् ।धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते ॥ ८ ॥
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा ।निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥ ९ ॥
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते ।प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥ १० ॥
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते ।तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते ॥ ११ ॥
कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः ।येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ॥ १२ ॥
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥ १३ ॥
ये च संशान्तरजसः संशान्ततमसश्च ये ।सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते ॥ १४ ॥
येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित् ।येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥ १५ ॥
परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः ।ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥ १६ ॥
सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते ।ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ १७ ॥
ये न मानितमिच्छन्ति मानयन्ति च ये परम् ।मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते ॥ १८ ॥
ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः ।सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥ १९ ॥
ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च ।न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते ॥ २० ॥
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः ।जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥ २१ ॥
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् ।वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥ २२ ॥
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् ।भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते ॥ २३ ॥
य एष रक्तपद्माक्षः पीतवासा महाभुजः ।सुहृद्भ्राता च मित्रं च संबन्धी च तवाच्युतः ॥ २४ ॥
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् ।इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥ २५ ॥
स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ ।राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥ २६ ॥
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ॥ २७ ॥
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥ २८ ॥
इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ ।संतरेद्येन दुर्गाणि परत्रेह च मानवः ॥ २९ ॥
« »