Click on words to see what they mean.

वैशंपायन उवाच ।ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता ।सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥ १ ॥
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः ।दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥ २ ॥
परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् ।हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥ ३ ॥
सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् ।वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ।समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ॥ ४ ॥
उपस्थितेऽस्मिन्संग्रामे ज्ञातीनां संक्षये विभो ।मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ।अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥ ५ ॥
इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् ।अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥ ६ ॥
यथा न युध्यमानस्त्वं संप्रमुह्यसि पुत्रक ।ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो ॥ ७ ॥
इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो ।धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥ ८ ॥
अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् ।शयानं वीरशयने पश्य माधव मे सुतम् ॥ ९ ॥
योऽयं मूर्धावसिक्तानामग्रे याति परंतपः ।सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् ॥ १० ॥
ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः ।तथा ह्यभिमुखः शेते शयने वीरसेविते ॥ ११ ॥
यं पुरा पर्युपासीना रमयन्ति महीक्षितः ।महीतलस्थं निहतं गृध्रास्तं पर्युपासते ॥ १२ ॥
यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः ।तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः ॥ १३ ॥
एष शेते महाबाहुर्बलवान्सत्यविक्रमः ।सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः ॥ १४ ॥
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् ।निहतं भीमसेनेन गदामुद्यम्य भारत ॥ १५ ॥
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव ।अनयद्यः पुरा संख्ये सोऽनयान्निधनं गतः ॥ १६ ॥
एष दुर्योधनः शेते महेष्वासो महारथः ।शार्दूल इव सिंहेन भीमसेनेन पातितः ॥ १७ ॥
विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक् ।बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥ १८ ॥
निःसपत्ना मही यस्य त्रयोदश समाः स्थिता ।स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥ १९ ॥
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् ।पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् ॥ २० ॥
तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात् ।हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ॥ २१ ॥
इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम ।यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥ २२ ॥
प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् ।रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥ २३ ॥
नूनमेषा पुरा बाला जीवमाने महाभुजे ।भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥ २४ ॥
कथं तु शतधा नेदं हृदयं मम दीर्यते ।पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ॥ २५ ॥
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता ।दुर्योधनं तु वामोरूः पाणिना परिमार्जति ॥ २६ ॥
किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी ।तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥ २७ ॥
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा ।पतत्युरसि वीरस्य कुरुराजस्य माधव ॥ २८ ॥
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा ।मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥ २९ ॥
यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा ।ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥ ३० ॥
« »