Click on words to see what they mean.

जनमेजय उवाच ।किं कृतं कर्म धर्मेण येन शापमुपेयिवान् ।कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥ १ ॥
वैशंपायन उवाच ।बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ २ ॥
स आश्रमपदद्वारि वृक्षमूले महातपाः ।ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥ ३ ॥
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः ।तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ।अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥ ४ ॥
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम ।निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥ ५ ॥
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ।आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥ ६ ॥
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् ।कतरेण पथा याता दस्यवो द्विजसत्तम ।तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥ ७ ॥
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः ।न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा ॥ ८ ॥
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् ।ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥ ९ ॥
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति ।संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥ १० ॥
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति ।स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥ ११ ॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥ १२ ॥
शूलस्थः स तु धर्मात्मा कालेन महता ततः ।निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ।धारयामास च प्राणानृषींश्च समुपानयत् ॥ १३ ॥
शूलाग्रे तप्यमानेन तपस्तेन महात्मना ।संतापं परमं जग्मुर्मुनयोऽथ परंतप ॥ १४ ॥
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः ।दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ।श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥ १५ ॥
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥ १६ ॥
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः ।प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ १७ ॥
यन्मयापकृतं मोहादज्ञानादृषिसत्तम ।प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ १८ ॥
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।कृतप्रसादो राजा तं ततः समवतारयत् ॥ १९ ॥
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह ।अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥ २० ॥
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः ।स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ।अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥ २१ ॥
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् ।आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥ २२ ॥
किं नु तद्दुष्कृतं कर्म मया कृतमजानता ।यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ।शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥ २३ ॥
धर्म उवाच ।पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता ।कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥ २४ ॥
अणीमाण्डव्य उवाच ।अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः ।शूद्रयोनावतो धर्म मानुषः संभविष्यसि ॥ २५ ॥
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् ।आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ।परेण कुर्वतामेवं दोष एव भविष्यति ॥ २६ ॥
वैशंपायन उवाच ।एतेन त्वपराधेन शापात्तस्य महात्मनः ।धर्मो विदुररूपेण शूद्रयोनावजायत ॥ २७ ॥
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः ।दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ २८ ॥
« »