Original

नूनम् आज्ञाकरस् तस्याः सुभ्रुवो मकरध्वजः ।यतस् तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ ११ ॥

Segmented

नूनम् आज्ञाकरस् तस्याः सुभ्रुवो मकरध्वजः यतस् तद्-नेत्र-संचार-सूचितेषु प्रवर्तते

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
आज्ञाकरस् आज्ञाकर pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
सुभ्रुवो सुभ्रू pos=n,g=f,c=6,n=s
मकरध्वजः मकरध्वज pos=n,g=m,c=1,n=s
यतस् यतस् pos=i
तद् तद् pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
संचार संचार pos=n,comp=y
सूचितेषु सूचय् pos=va,g=m,c=7,n=p,f=part
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat