Original

स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥ १५ ॥

Segmented

स गत्वा सरयू-तीरम् उपस्पृश्य कृताञ्जलिः निगृह्य सर्व-स्रोतांसि निःश्वासम् न मुमोच ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
सरयू सरयू pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
निगृह्य निग्रह् pos=vi
सर्व सर्व pos=n,comp=y
स्रोतांसि स्रोतस् pos=n,g=n,c=2,n=p
निःश्वासम् निःश्वास pos=n,g=m,c=2,n=s
pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i