Original

रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः ।लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह ॥ १४ ॥

Segmented

रामेण भाषिते वाक्ये बाष्प-व्याकुलित-ईक्षणः लक्ष्मणः त्वरितः प्रायात् स्व-गृहम् न विवेश ह

Analysis

Word Lemma Parse
रामेण राम pos=n,g=m,c=3,n=s
भाषिते भाष् pos=va,g=n,c=7,n=s,f=part
वाक्ये वाक्य pos=n,g=n,c=7,n=s
बाष्प बाष्प pos=n,comp=y
व्याकुलित व्याकुलित pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
प्रायात् प्रया pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i