Original

तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ १२ ॥

Segmented

तेषाम् तत् समवेतानाम् वाक्यम् धर्म-अर्थ-संहितम् श्रुत्वा परिषदो मध्ये रामो लक्ष्मणम् अब्रवीत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
समवेतानाम् समवे pos=va,g=m,c=6,n=p,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
परिषदो परिषद् pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan