Original

ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम् ।सदेवर्षिगणं सर्वं विनश्येत न संशयः ॥ १० ॥

Segmented

स देव-ऋषि-गणम् सर्वम् विनश्येत न संशयः

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गणम् गण pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
विनश्येत विनश् pos=v,p=3,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s