Original

संक्षिप्य च पुरा लोकान्मायया स्वयमेव हि ।महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः ॥ ४ ॥

Segmented

संक्षिप्य च पुरा लोकान् मायया स्वयम् एव हि महा-अर्णवे शयानो ऽप्सु माम् त्वम् पूर्वम् अजीजनः

Analysis

Word Lemma Parse
संक्षिप्य संक्षिप् pos=vi
pos=i
पुरा पुरा pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
मायया माया pos=n,g=f,c=3,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
हि हि pos=i
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
शयानो शी pos=va,g=m,c=1,n=s,f=part
ऽप्सु अप् pos=n,g=n,c=7,n=p
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
अजीजनः जन् pos=v,p=2,n=s,l=lun