Original

शोभिते शोभनीयैश्च देवायतनविस्तरैः ।निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।पुनरायान्महाबाहुरयोध्यां कैकयीसुतः ॥ १४ ॥

Segmented

शोभिते शोभनीयैः च देवायतन-विस्तरैः निवेश्य पञ्चभिः वर्षैः भरतो राघव-अनुजः पुनः आयात् महा-बाहुः अयोध्याम् कैकयी-सुतः

Analysis

Word Lemma Parse
शोभिते शोभय् pos=va,g=n,c=1,n=d,f=part
शोभनीयैः शोभनीय pos=a,g=m,c=3,n=p
pos=i
देवायतन देवायतन pos=n,comp=y
विस्तरैः विस्तर pos=n,g=m,c=3,n=p
निवेश्य निवेशय् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
भरतो भरत pos=n,g=m,c=1,n=s
राघव राघव pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
कैकयी कैकयी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s