Original

उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।युष्मत्तो भयभीतानां देवानां वै मयाभयम् ।राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ६ ॥

Segmented

उवाच राक्षस-इन्द्रम् तम् देवराज-अनुजः बली भय-भीतानाम् देवानाम् वै मया अभयम् राक्षस-उत्सादनम् दत्तम् तद् एतद् अनुपाल्यते

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवराज देवराज pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
भय भय pos=n,comp=y
भीतानाम् भी pos=va,g=m,c=6,n=p,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
अभयम् अभय pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
उत्सादनम् उत्सादन pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अनुपाल्यते अनुपालय् pos=v,p=3,n=s,l=lat