Original

ये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाः ।सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।सर्व एते महाभाग रावणाद्बलवत्तराः ॥ २३ ॥

Segmented

ये त्वया निहताः ते वै पौलस्त्या नाम राक्षसाः सुमाली माल्यवान् माली ये च तेषाम् पुरःसराः सर्व एते महाभाग रावणाद् बलवत्तराः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
पौलस्त्या पौलस्त्य pos=n,g=m,c=1,n=p
नाम नाम pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s
माली मालिन् pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पुरःसराः पुरःसर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
महाभाग महाभाग pos=a,g=m,c=8,n=s
रावणाद् रावण pos=n,g=m,c=5,n=s
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p