Original

ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम् ।प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १४ ॥

Segmented

ततः कार्ष्णायसम् शूलम् कण्टकैः बहुभिः चितम् प्रगृह्य अभ्यहनत् देवम् स्तनयोः अन्तरे दृढम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कार्ष्णायसम् कार्ष्णायस pos=a,g=n,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
कण्टकैः कण्टक pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
चितम् चि pos=va,g=n,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
देवम् देव pos=n,g=m,c=2,n=s
स्तनयोः स्तन pos=n,g=m,c=6,n=d
अन्तरे अन्तर pos=n,g=n,c=7,n=s
दृढम् दृढम् pos=i