Original

ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ १० ॥

Segmented

ततस् ताम् एव च उत्कृष्य शक्तिम् शक्ति-धर-प्रियः माल्यवन्तम् समुद्दिश्य चिक्षेप अम्बुरुह-ईक्षणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i
उत्कृष्य उत्कृष् pos=vi
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
शक्ति शक्ति pos=n,comp=y
धर धर pos=a,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
माल्यवन्तम् माल्यवन्त् pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
अम्बुरुह अम्बुरुह pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s