Original

हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।माल्यवान्संनिवृत्तोऽथ वेलातिग इवार्णवः ॥ १ ॥

Segmented

हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः माल्यवान् संनिवृत्तो ऽथ वेला-अतिगे इव अर्णवः

Analysis

Word Lemma Parse
हन्यमाने हन् pos=va,g=m,c=7,n=s,f=part
बले बल pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
पद्मनाभेन पद्मनाभ pos=n,g=m,c=3,n=s
पृष्ठतः पृष्ठतस् pos=i
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s
संनिवृत्तो संनिवृत् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
वेला वेला pos=n,comp=y
अतिगे अतिग pos=a,g=m,c=7,n=s
इव इव pos=i
अर्णवः अर्णव pos=n,g=m,c=1,n=s