Original

स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।बुद्ध्या च परमोदारो बाह्लीकानां महायशाः ॥ ७ ॥

Segmented

स राजा तादृशो हि आसीत् धर्मे वीर्ये च निष्ठितः बुद्ध्या च परम-उदारः बाह्लीकानाम् महा-यशाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तादृशो तादृश pos=a,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धर्मे धर्म pos=n,g=m,c=7,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
pos=i
निष्ठितः निष्ठा pos=va,g=m,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
परम परम pos=a,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
बाह्लीकानाम् वाह्लीक pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s