Original

स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः ।राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥

Segmented

स राजा पृथिवीम् सर्वाम् वशे कृत्वा महा-यशाः राज्यम् च एव नर-व्याघ्र पुत्र-वत् पर्यपालयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
पर्यपालयत् परिपालय् pos=v,p=3,n=s,l=lan