Original

अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम् ।तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥

Segmented

अर्धस्य देवो वर-दः वर-अर्धस्य तथा हि अहम् तस्माद् अर्धम् गृहाण त्वम् स्त्री-पुंस् यावद् इच्छसि

Analysis

Word Lemma Parse
अर्धस्य अर्ध pos=n,g=m,c=6,n=s
देवो देव pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
वर वर pos=n,comp=y
अर्धस्य अर्ध pos=n,g=m,c=6,n=s
तथा तथा pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्माद् तस्मात् pos=i
अर्धम् अर्ध pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
स्त्री स्त्री pos=n,comp=y
पुंस् पुंस् pos=n,g=m,c=6,n=d
यावद् यावत् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat