Original

हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ ।प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥

Segmented

हृद्गतम् तस्य राजर्षेः विज्ञाय हर-संनिधौ प्रत्युवाच शुभम् वाक्यम् देवी रुद्रस्य संमता

Analysis

Word Lemma Parse
हृद्गतम् हृद्गत pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
हर हर pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part