Original

ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह ॥ १३ ॥

Segmented

ये च तत्र वन-उद्देशे सत्त्वाः पुरुष-वादिनः यत् च किंचन तत् सर्वम् नारी-सञ्ज्ञम् बभूव ह

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
नारी नारी pos=n,comp=y
सञ्ज्ञम् संज्ञा pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i