Original

श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ८ ॥

Segmented

श्रुत्वा तु राघवस्य एतत् वाक्यम् वाक्य-विशारदः भरतः प्राञ्जलिः भूत्वा वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i