Original

अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।हितं चायति युक्तं च प्रयतौ वक्तुमर्हथ ॥ ७ ॥

Segmented

अस्मिन्न् अहनि यत् श्रेयः चिन्त्यताम् तत् मया सह हितम् च आयति-युक्तम् च प्रयतौ वक्तुम् अर्हथः

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
चिन्त्यताम् चिन्तय् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
हितम् हित pos=a,g=n,c=2,n=s
pos=i
आयति आयति pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
प्रयतौ प्रयम् pos=va,g=m,c=1,n=d,f=part
वक्तुम् वच् pos=vi
अर्हथः अर्ह् pos=v,p=2,n=d,l=lat