Original

दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।परिष्वज्य ततो रामो वाक्यमेतदुवाच ह ॥ २ ॥

Segmented

दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरत-लक्ष्मणौ परिष्वज्य ततो रामो वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
राघवः राघव pos=n,g=m,c=1,n=s
प्राप्तौ प्राप् pos=va,g=m,c=2,n=d,f=part
प्रियौ प्रिय pos=a,g=m,c=2,n=d
भरत भरत pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
परिष्वज्य परिष्वज् pos=vi
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i