Original

स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ १४ ॥

Segmented

स त्वम् पुरुष-शार्दूल गुणैः अतुल-विक्रम पृथिवीम् न अर्हसे हन्तुम् वशे हि तव वर्तते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
अतुल अतुल pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
हन्तुम् हन् pos=vi
वशे वश pos=n,g=m,c=7,n=s
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat