Original

न मिथ्याहं वदे राजन्देवलोकजिगीषया ।शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः ॥ ३ ॥

Segmented

न मिथ्या अहम् वदे राजन् देव-लोक-जिगीषया शूद्रम् माम् विद्धि काकुत्स्थ शम्बूकम् नाम नामतः

Analysis

Word Lemma Parse
pos=i
मिथ्या मिथ्या pos=i
अहम् मद् pos=n,g=,c=1,n=s
वदे वद् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
शम्बूकम् शम्बूक pos=n,g=m,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s